Original

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ।उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥ २० ॥

Segmented

मुनीन् च धारयन्ति इह प्रजाः च एव अपि कर्मणा वासवैः अकूट-वाहिन् कर्मणा सुकृतेन च उपरिष्टात् ततो ऽस्माकम् वसन्ति एताः सदा एव हि

Analysis

Word Lemma Parse
मुनीन् मुनि pos=n,g=m,c=2,n=p
pos=i
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
इह इह pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
अपि अपि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वासवैः वासव pos=n,g=m,c=8,n=s
अकूट अकूट pos=a,comp=y
वाहिन् वाहिन् pos=a,g=f,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
उपरिष्टात् उपरिष्टात् pos=i
ततो ततस् pos=i
ऽस्माकम् मद् pos=n,g=,c=6,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
सदा सदा pos=i
एव एव pos=i
हि हि pos=i