Original

ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते ।तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥ २ ॥

Segmented

ऋते दधि-घृतेन इह न यज्ञः सम्प्रवर्तते तेन यज्ञस्य यज्ञ-त्वम् अतस् मूलम् च लक्ष्यते

Analysis

Word Lemma Parse
ऋते ऋते pos=i
दधि दधि pos=n,comp=y
घृतेन घृत pos=n,g=n,c=3,n=s
इह इह pos=i
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अतस् अतस् pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat