Original

पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप ।वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥ १९ ॥

Segmented

पयो दधि घृतम् च एव पुण्याः च एताः सुराधिप वहन्ति विविधान् भारान् क्षुत्-तृष्णा-परिपीडय्

Analysis

Word Lemma Parse
पयो पयस् pos=n,g=n,c=1,n=s
दधि दधि pos=n,g=n,c=1,n=s
घृतम् घृत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पुण्याः पुण्य pos=a,g=f,c=1,n=p
pos=i
एताः एतद् pos=n,g=f,c=1,n=p
सुराधिप सुराधिप pos=n,g=m,c=8,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
विविधान् विविध pos=a,g=m,c=2,n=p
भारान् भार pos=n,g=m,c=2,n=p
क्षुत् क्षुत् pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
परिपीडय् परिपीडय् pos=va,g=f,c=1,n=p,f=part