Original

धारयन्ति प्रजाश्चैव पयसा हविषा तथा ।एतासां तनयाश्चापि कृषियोगमुपासते ॥ १७ ॥

Segmented

धारयन्ति प्रजाः च एव पयसा हविषा तथा एतासाम् तनयाः च अपि कृषि-योगम् उपासते

Analysis

Word Lemma Parse
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
पयसा पयस् pos=n,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
एतासाम् एतद् pos=n,g=f,c=6,n=p
तनयाः तनय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कृषि कृषि pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat