Original

यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन ॥ १६ ॥

Segmented

यज्ञ-अङ्गम् कथिता गावो यज्ञ एव च वासव एताभिः च अपि ऋते यज्ञो न प्रवर्तेत् कथंचन

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=p,f=part
गावो गो pos=n,g=,c=1,n=p
यज्ञ यज्ञ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
वासव वासव pos=n,g=m,c=8,n=s
एताभिः एतद् pos=n,g=f,c=3,n=p
pos=i
अपि अपि pos=i
ऋते ऋते pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
pos=i
प्रवर्तेत् प्रवृत् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i