Original

तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो ।गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ १५ ॥

Segmented

तेन त्वम् आसाम् माहात्म्यम् न वेत्थ शृणु तत् प्रभो गवाम् प्रभावम् परमम् माहात्म्यम् च सुरर्षभ

Analysis

Word Lemma Parse
तेन तेन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
गवाम् गो pos=n,g=,c=6,n=p
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
pos=i
सुरर्षभ सुरर्षभ pos=n,g=m,c=8,n=s