Original

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर ।देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ १३ ॥

Segmented

किम् तपो ब्रह्मचर्यम् वा गोभिः कृतम् इह ईश्वर देवानाम् उपरिष्टाद् यद् वसन्ति अरजस् सुखम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
वा वा pos=i
गोभिः गो pos=n,g=,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
उपरिष्टाद् उपरिष्टात् pos=i
यद् यत् pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
अरजस् अरजस् pos=a,g=f,c=1,n=p
सुखम् सुखम् pos=i