Original

तस्मिन्देवसमावाये सर्वभूतसमागमे ।दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते ।इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ ११ ॥

Segmented

तस्मिन् देव-समावाये सर्व-भूत-समागमे दिव्य-वादित्र-संघुष्टे दिव्य-स्त्री-चारण-आवृते इन्द्रः पप्रच्छ देवेशम् अभिवाद्य प्रणम्य च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
समावाये समावाय pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
दिव्य दिव्य pos=a,comp=y
वादित्र वादित्र pos=n,comp=y
संघुष्टे संघुष् pos=va,g=m,c=7,n=s,f=part
दिव्य दिव्य pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
चारण चारण pos=n,comp=y
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
देवेशम् देवेश pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i