Original

तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा ।आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥ १० ॥

Segmented

तत्र दिव्यानि पुष्पाणि प्रावहत् पवनः तथा आजह्रुः ऋतवः च अपि सुगन्धीनि पृथक् पृथक्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
प्रावहत् प्रवह् pos=v,p=3,n=s,l=lan
पवनः पवन pos=n,g=m,c=1,n=s
तथा तथा pos=i
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=2,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i