Original

एवंप्रभावां मां गावो विजानीत सुखप्रदाम् ।इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ॥ ९ ॥

Segmented

एवंप्रभावाम् माम् गावो विजानीत सुख-प्रदाम् इच्छामि च अपि युष्मासु वस्तुम् सर्वासु नित्यदा आगता प्रार्थय् अहम् श्री-जुष्टाः भवत अनघ

Analysis

Word Lemma Parse
एवंप्रभावाम् एवम्प्रभाव pos=a,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
गावो गो pos=n,g=,c=8,n=p
विजानीत विज्ञा pos=v,p=2,n=p,l=lot
सुख सुख pos=n,comp=y
प्रदाम् प्रद pos=a,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
वस्तुम् वस् pos=vi
सर्वासु सर्व pos=n,g=f,c=7,n=p
नित्यदा नित्यदा pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
प्रार्थय् प्रार्थय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
श्री श्री pos=n,comp=y
जुष्टाः जुष् pos=va,g=f,c=1,n=p,f=part
भवत भू pos=v,p=2,n=p,l=lot
अनघ अनघ pos=a,g=f,c=1,n=p