Original

यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः ।धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ॥ ८ ॥

Segmented

यान् च द्विषामि अहम् गावः ते विनश्यन्ति सर्वशः धर्म-अर्थ-काम-हीनाः च ते भवन्ति असुख-अन्विताः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
pos=i
द्विषामि द्विष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
गावः गो pos=n,g=,c=8,n=p
ते तद् pos=n,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
असुख असुख pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p