Original

इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ।मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ॥ ७ ॥

Segmented

इन्द्रो विवस्वान् सोमः च विष्णुः आपो ऽग्निः एव च मया अभिपन्नाः ऋध्यन्ते ऋषयो देवताः तथा

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
अभिपन्नाः अभिपद् pos=va,g=m,c=1,n=p,f=part
ऋध्यन्ते ऋध् pos=v,p=3,n=p,l=lat
ऋषयो ऋषि pos=n,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
तथा तथा pos=i