Original

श्रीरुवाच ।लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता ।मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ ६ ॥

Segmented

श्रीः उवाच लोक-कान्ता अस्मि भद्रम् वः श्रीः नाम्ना इह परिश्रुता मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लोक लोक pos=n,comp=y
कान्ता कान्त pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
श्रीः श्री pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
इह इह pos=i
परिश्रुता परिश्रु pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
दैत्याः दैत्य pos=n,g=m,c=1,n=p
परित्यक्ता परित्यज् pos=va,g=m,c=1,n=p,f=part
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p