Original

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥ ५ ॥

Segmented

इच्छामः त्वा वयम् ज्ञातुम् का त्वम् क्व च गमिष्यसि तत्त्वेन च सुवर्ण-आभे सर्वम् एतद् ब्रवीहि नः

Analysis

Word Lemma Parse
इच्छामः इष् pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
ज्ञातुम् ज्ञा pos=vi
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्व क्व pos=i
pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
आभे आभ pos=a,g=f,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p