Original

गाव ऊचुः ।कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।विस्मिताः स्म महाभागे तव रूपस्य संपदा ॥ ४ ॥

Segmented

गाव ऊचुः का असि देवि कुतो वा त्वम् रूपेण अप्रतिमा भुवि विस्मिताः स्म महाभागे तव रूपस्य संपदा

Analysis

Word Lemma Parse
गाव गो pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
देवि देवी pos=n,g=f,c=8,n=s
कुतो कुतस् pos=i
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
विस्मिताः विस्मि pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
महाभागे महाभाग pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
संपदा सम्पद् pos=n,g=f,c=3,n=s