Original

श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह ।गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम् ॥ ३ ॥

Segmented

श्रीः कृत्वा इह वपुः कान्तम् गो मध्यम् प्रविवेश ह गावो ऽथ विस्मि तस्याः दृष्ट्वा रूपस्य संपदम्

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
इह इह pos=i
वपुः वपुस् pos=n,g=n,c=2,n=s
कान्तम् कान्त pos=a,g=n,c=2,n=s
गो गो pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i
गावो गो pos=n,g=,c=1,n=p
ऽथ अथ pos=i
विस्मि विस्मि pos=va,g=f,c=1,n=p,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
दृष्ट्वा दृश् pos=vi
रूपस्य रूप pos=n,g=n,c=6,n=s
संपदम् सम्पद् pos=n,g=f,c=2,n=s