Original

एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ २६ ॥

Segmented

एतद् गो शक्नः पुत्र माहात्म्यम् ते ऽनुवर्णितम् माहात्म्यम् च गवाम् भूयः श्रूयताम् गदतो मम

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
गो गो pos=i
शक्नः शकृत् pos=n,g=n,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनुवर्णितम् अनुवर्णय् pos=va,g=n,c=1,n=s,f=part
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
भूयः भूयस् pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s