Original

भीष्म उवाच ।एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ २५ ॥

Segmented

भीष्म उवाच एवम् कृत्वा तु समयम् श्रीः गोभिः सह भारत पश्यन्तीनाम् ततस् तासाम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
कृत्वा कृ pos=vi
तु तु pos=i
समयम् समय pos=n,g=m,c=2,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
गोभिः गो pos=n,g=,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
पश्यन्तीनाम् दृश् pos=va,g=f,c=6,n=p,f=part
ततस् ततस् pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan