Original

श्रीरुवाच ।दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥ २४ ॥

Segmented

श्रीः उवाच दिष्ट्या प्रसादो युष्माभिः कृतो मे अनुग्रह-आत्मकः एवम् भवतु भद्रम् वः पूजिता अस्मि सुख-प्रद

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अनुग्रह अनुग्रह pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
सुख सुख pos=n,comp=y
प्रद प्रद pos=a,g=f,c=8,n=p