Original

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ॥ २३ ॥

Segmented

अवश्यम् मानना कार्या ते अस्माभिः यशस्विनि शकृत्-मूत्रे निवस नः पुण्यम् एतत् हि नः शुभे

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
मानना मानन pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
शकृत् शकृत् pos=n,comp=y
मूत्रे मूत्र pos=n,g=n,c=7,n=s
निवस निवस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शुभे शुभ pos=a,g=f,c=8,n=s