Original

भीष्म उवाच ।एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥ २२ ॥

Segmented

भीष्म उवाच एवम् उक्ताः तु ता गावः शुभाः करुण-वत्सल संमन्त्र्य सहिताः सर्वाः श्रियम् ऊचुः नराधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
तु तु pos=i
ता तद् pos=n,g=f,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
करुण करुण pos=a,comp=y
वत्सल वत्सल pos=a,g=f,c=1,n=p
संमन्त्र्य सम्मन्त्रय् pos=vi
सहिताः सहित pos=a,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
नराधिप नराधिप pos=n,g=m,c=8,n=s