Original

पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत ।वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ॥ २१ ॥

Segmented

पुण्याः पवित्राः सुभगा मे आदेशम् प्रयच्छत वसेयम् यत्र च अङ्गे ऽहम् तत् मे व्याख्यातुम् अर्हथ

Analysis

Word Lemma Parse
पुण्याः पुण्य pos=a,g=f,c=1,n=p
पवित्राः पवित्र pos=a,g=f,c=1,n=p
सुभगा सुभग pos=a,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot
वसेयम् वस् pos=v,p=1,n=s,l=vidhilin
यत्र यत्र pos=i
pos=i
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat