Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् गोभिः नृप इह संवादम् श्रिया भरत-सत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
गोभिः गो pos=n,g=,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
इह इह pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=6,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s