Original

महाभागा भवत्यो वै शरण्याः शरणागताम् ।परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ।माननां त्वहमिच्छामि भवत्यः सततं शुभाः ॥ १९ ॥

Segmented

महाभागा भवत्यो वै शरण्याः शरण-आगताम् परित्रायन्तु माम् नित्यम् भजमानाम् अनिन्दिताम् माननाम् तु अहम् इच्छामि भवत्यः सततम् शुभाः

Analysis

Word Lemma Parse
महाभागा महाभाग pos=a,g=f,c=1,n=p
भवत्यो भवत् pos=a,g=f,c=1,n=p
वै वै pos=i
शरण्याः शरण्य pos=a,g=f,c=1,n=p
शरण शरण pos=n,comp=y
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
परित्रायन्तु परित्रा pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
भजमानाम् भज् pos=va,g=f,c=2,n=s,f=part
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
माननाम् मानन pos=n,g=f,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवत्यः भवत् pos=a,g=f,c=1,n=p
सततम् सततम् pos=i
शुभाः शुभ pos=a,g=f,c=1,n=p