Original

श्रीरुवाच ।अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः ।प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ॥ १८ ॥

Segmented

श्रीः उवाच अवज्ञाता भविष्यामि सर्व-लोकेषु मानदाः प्रत्याख्यानेन युष्माभिः प्रसादः क्रियताम् इति

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवज्ञाता अवज्ञा pos=va,g=f,c=1,n=s,f=part
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
मानदाः मानद pos=a,g=f,c=8,n=p
प्रत्याख्यानेन प्रत्याख्यान pos=n,g=n,c=3,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i