Original

बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि ।वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ॥ १७ ॥

Segmented

बहुना अत्र किम् उक्तेन गम्यताम् यत्र वाञ्छसि वपुष्मत्यो वयम् सर्वाः किम् अस्माकम् त्वया अनघे

Analysis

Word Lemma Parse
बहुना बहु pos=a,g=n,c=3,n=s
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
गम्यताम् गम् pos=v,p=3,n=s,l=lot
यत्र यत्र pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
वपुष्मत्यो वपुष्मत् pos=a,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अनघे अनघ pos=a,g=f,c=8,n=s