Original

गाव ऊचुः ।नावमन्यामहे देवि न त्वां परिभवामहे ।अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ १६ ॥

Segmented

गाव ऊचुः न अवमन्यामहे देवि न त्वाम् परिभवामहे अध्रुवा चल-चित्ता असि ततस् त्वा वर्जयामहे

Analysis

Word Lemma Parse
गाव गो pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अवमन्यामहे अवमन् pos=v,p=1,n=p,l=lat
देवि देवी pos=n,g=f,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
परिभवामहे परिभू pos=v,p=1,n=p,l=lat
अध्रुवा अध्रुव pos=a,g=f,c=1,n=s
चल चल pos=a,comp=y
चित्ता चित्त pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वर्जयामहे वर्जय् pos=v,p=1,n=p,l=lat