Original

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥ १३ ॥

Segmented

सत्यः च लोकवादो ऽयम् लोके चरति सुव्रताः स्वयम् प्राप्ते परिभवो भवति इति विनिश्चयः

Analysis

Word Lemma Parse
सत्यः सत्य pos=a,g=m,c=1,n=s
pos=i
लोकवादो लोकवाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
सुव्रताः सुव्रत pos=a,g=f,c=8,n=p
स्वयम् स्वयम् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
परिभवो परिभव pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s