Original

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै ।यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ ११ ॥

Segmented

वपुष्मन्त्यो वयम् सर्वाः किम् अस्माकम् त्वया अद्य वै यत्र इष्टम् गम्यताम् तत्र कृत-कार्याः वयम् त्वया

Analysis

Word Lemma Parse
वपुष्मन्त्यो वपुष्मत् pos=a,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
वै वै pos=i
यत्र यत्र pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
गम्यताम् गम् pos=v,p=3,n=s,l=lot
तत्र तत्र pos=i
कृत कृ pos=va,comp=y,f=part
कार्याः कार्य pos=n,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s