Original

गाव ऊचुः ।अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह ।न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ॥ १० ॥

Segmented

गाव ऊचुः अध्रुवाम् चञ्चलाम् च त्वाम् सामान्याम् बहुभिः सह न त्वाम् इच्छामि भद्रम् ते गम्यताम् यत्र रोचते

Analysis

Word Lemma Parse
गाव गो pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अध्रुवाम् अध्रुव pos=a,g=f,c=2,n=s
चञ्चलाम् चञ्चल pos=a,g=f,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सामान्याम् सामान्य pos=a,g=f,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
यत्र यत्र pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat