Original

युधिष्ठिर उवाच ।मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ १ ॥

Segmented

युधिष्ठिर उवाच मया गवाम् पुरीषम् वै श्रिया जुष्टम् इति श्रुतम् एतद् इच्छामि अहम् श्रोतुम् संशयो ऽत्र हि मे महान्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
गवाम् गो pos=n,g=,c=6,n=p
पुरीषम् पुरीष pos=n,g=n,c=1,n=s
वै वै pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
संशयो संशय pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s