Original

केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ।किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥ ९ ॥

Segmented

केन देवाः पवित्रेण स्वर्गम् अश्नन्ति वा विभो किम् च यज्ञस्य यज्ञ-त्वम् क्व च यज्ञः प्रतिष्ठितः

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
पवित्रेण पवित्र pos=n,g=n,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
वा वा pos=i
विभो विभु pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part