Original

को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते ।किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥ ८ ॥

Segmented

को यज्ञः सर्व-यज्ञानाम् वरिष्ठ उपलक्ष्यते किम् च कृत्वा परम् स्वर्गम् प्राप्नुवन्ति मनीषिणः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=1,n=s
उपलक्ष्यते उपलक्षय् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
परम् पर pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p