Original

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।गावो ददन्तः सततं सहस्रशतसंमिताः ।गताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥ ५ ॥

Segmented

मान्धाता यौवनाश्वः च ययातिः नहुषः तथा गावो ददन्तः सततम् सहस्र-शत-संमिताः गताः परमकम् स्थानम् देवैः अपि सु दुर्लभम्

Analysis

Word Lemma Parse
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
यौवनाश्वः यौवनाश्व pos=n,g=m,c=1,n=s
pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
तथा तथा pos=i
गावो गो pos=n,g=,c=1,n=p
ददन्तः दा pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
संमिताः संमा pos=va,g=f,c=2,n=p,f=part
गताः गम् pos=va,g=m,c=1,n=p,f=part
परमकम् परमक pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s