Original

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥ ४५ ॥

Segmented

इति उक्तवान् स महा-तेजाः शुकः पित्रा महात्मना पूजयामास गा नित्यम् तस्मात् त्वम् अपि पूजय

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
गा गो pos=n,g=,c=2,n=p
नित्यम् नित्यम् pos=i
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पूजय पूजय् pos=v,p=2,n=s,l=lot