Original

एवमेता महाभागा यज्ञियाः सर्वकामदाः ।रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ ४४ ॥

Segmented

एवम् एता महाभागा यज्ञियाः सर्व-काम-दाः रोहिण्य इति जानीहि न एताभ्यः विद्यते परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एता एतद् pos=n,g=f,c=1,n=p
महाभागा महाभाग pos=a,g=f,c=1,n=p
यज्ञियाः यज्ञिय pos=a,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दाः pos=a,g=f,c=1,n=p
रोहिण्य रोहिणी pos=n,g=f,c=1,n=p
इति इति pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
pos=i
एताभ्यः एतद् pos=n,g=f,c=5,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s