Original

पुत्रकामश्च लभते पुत्रं धनमथापि च ।पतिकामा च भर्तारं सर्वकामांश्च मानवः ।गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥ ४३ ॥

Segmented

पुत्र-कामः च लभते पुत्रम् धनम् अथ अपि च पति-कामा च भर्तारम् सर्व-कामान् च मानवः गावः तुष्टाः प्रयच्छन्ति सेविता वै न संशयः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
पति पति pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
गावः गो pos=n,g=,c=1,n=p
तुष्टाः तुष् pos=va,g=f,c=1,n=p,f=part
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
सेविता सेव् pos=va,g=f,c=1,n=p,f=part
वै वै pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s