Original

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् ।त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥ ४२ ॥

Segmented

अध्यापयेरन् शिष्यान् वै गोमतीम् यज्ञ-संमिताम् त्रि-रात्र-उपोषितः श्रुत्वा गोमतीम् लभते वरम्

Analysis

Word Lemma Parse
अध्यापयेरन् अध्यापय् pos=v,p=3,n=p,l=vidhilin
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
वै वै pos=i
गोमतीम् गोमती pos=n,g=f,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
संमिताम् संमा pos=va,g=f,c=2,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
गोमतीम् गोमती pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s