Original

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥ ४० ॥

Segmented

गवाम् मध्ये शुचिः भूत्वा गोमतीम् मनसा जपेत् पूताभिः अद्भिः आचम्य शुचिः भवति निर्मलः

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
गोमतीम् गोमती pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
जपेत् जप् pos=v,p=3,n=s,l=vidhilin
पूताभिः पू pos=va,g=f,c=3,n=p,f=part
अद्भिः अप् pos=n,g=n,c=3,n=p
आचम्य आचम् pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
निर्मलः निर्मल pos=a,g=m,c=1,n=s