Original

निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः ।ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥ ३७ ॥

Segmented

निर्हृतैः च यवैः गोभिः मासम् प्रसृत-यावकः ब्रह्महत्या-समम् पापम् सर्वम् एतेन शुध्यति

Analysis

Word Lemma Parse
निर्हृतैः निर्हृ pos=va,g=m,c=3,n=p,f=part
pos=i
यवैः यव pos=n,g=m,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
मासम् मास pos=n,g=m,c=2,n=s
प्रसृत प्रसृत pos=n,comp=y
यावकः यावक pos=n,g=m,c=1,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
शुध्यति शुध् pos=v,p=3,n=s,l=lat