Original

त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ।गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ।त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ ३६ ॥

Segmented

त्रि-अहम् उष्णम् पिबेत् मूत्रम् त्रि-अहम् उष्णम् पिबेत् पयः गवाम् उष्णम् पयः पीत्वा त्रि-अहम् उष्णम् घृतम् पिबेत् त्रि-अहम् उष्णम् घृतम् पीत्वा वायुभक्षो भवेत् त्रि-अहम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
पयः पयस् pos=n,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
उष्णम् उष्ण pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्रि त्रि pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s