Original

येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् ।यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥ ३४ ॥

Segmented

येन देवाः पवित्रेण भुञ्जते लोकम् उत्तमम् यत् पवित्रम् पवित्राणाम् तद् घृतम् शिरसा वहेत्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
पवित्रेण पवित्र pos=n,g=n,c=3,n=s
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वहेत् वह् pos=v,p=3,n=s,l=vidhilin