Original

न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः ।अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ।दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥ ३३ ॥

Segmented

न द्रुह्येत् मनसा च अपि गोषु ता हि सुख-प्रदाः अर्चयेत सदा च एव नमस्कारैः च पूजयेत् दान्तः प्रीत-मनाः नित्यम् गवाम् व्युष्टिम् तथा अश्नुते

Analysis

Word Lemma Parse
pos=i
द्रुह्येत् द्रुह् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
गोषु गो pos=n,g=,c=7,n=p
ता तद् pos=n,g=f,c=1,n=p
हि हि pos=i
सुख सुख pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
अर्चयेत अर्चय् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
pos=i
एव एव pos=i
नमस्कारैः नमस्कार pos=n,g=m,c=3,n=p
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
गवाम् गो pos=n,g=,c=6,n=p
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
तथा तथा pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat