Original

गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः ।तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ ३२ ॥

Segmented

गाः तु शुश्रूषते यः च समन्वेति च सर्वशः तस्मै तुष्टाः प्रयच्छन्ति वरान् अपि सु दुर्लभान्

Analysis

Word Lemma Parse
गाः गो pos=n,g=,c=2,n=p
तु तु pos=i
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
समन्वेति समन्वि pos=v,p=3,n=s,l=lat
pos=i
सर्वशः सर्वशस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
तुष्टाः तुष् pos=va,g=f,c=1,n=p,f=part
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
वरान् वर pos=n,g=m,c=2,n=p
अपि अपि pos=i
सु सु pos=i
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p