Original

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ ३१ ॥

Segmented

सुरूपा बहु-रूपाः च विश्व-रूपाः च मातरः प्राजापत्या इति ब्रह्मन् जपेत् नित्यम् यत-व्रतः

Analysis

Word Lemma Parse
सुरूपा सुरूप pos=a,g=f,c=1,n=p
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
विश्व विश्व pos=n,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
मातरः मातृ pos=n,g=f,c=1,n=p
प्राजापत्या प्राजापत्य pos=a,g=f,c=1,n=p
इति इति pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
जपेत् जप् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s