Original

यासामधिपतिः पूषा मारुतो बलवान्बली ।ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः ॥ ३० ॥

Segmented

यासाम् अधिपतिः पूषा मारुतो बलवान् बली ऐश्वर्ये वरुणो राजा ता माम् पान्तु युगंधराः

Analysis

Word Lemma Parse
यासाम् यद् pos=n,g=f,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ता तद् pos=n,g=f,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
पान्तु पा pos=v,p=3,n=p,l=lot
युगंधराः युगंधर pos=n,g=m,c=1,n=p