Original

न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम ।एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥ ३ ॥

Segmented

न हि पुण्यतमम् किंचिद् गोभ्यो भरत-सत्तम एताः पवित्राः पुण्याः च त्रिषु लोकेषु अनुत्तम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पुण्यतमम् पुण्यतम pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
गोभ्यो गो pos=n,g=,c=5,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
एताः एतद् pos=n,g=f,c=1,n=p
पवित्राः पवित्र pos=a,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अनुत्तम अनुत्तम pos=a,g=f,c=1,n=p