Original

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ २६ ॥

Segmented

नित्य-पुष्प-फलाः तत्र नगाः पत्ररथ-आकुलाः दिव्य-गन्ध-रसैः पुष्पैः फलैः च भरत-ऋषभ

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
नगाः नग pos=n,g=m,c=1,n=p
पत्ररथ पत्त्ररथ pos=n,comp=y
आकुलाः आकुल pos=a,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
रसैः रस pos=n,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s