Original

सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः ।सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ २५ ॥

Segmented

सौवर्ण-गिरयः तत्र मणि-रत्न-शिला-उच्चयाः सर्व-रत्न-मयैः भान्ति शृङ्गैः चारु उच्छ्रितैः

Analysis

Word Lemma Parse
सौवर्ण सौवर्ण pos=a,comp=y
गिरयः गिरि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
शिला शिला pos=n,comp=y
उच्चयाः उच्चय pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
चारु चारु pos=a,g=n,c=3,n=p
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part