Original

निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ २३ ॥

Segmented

निर्मलाभिः च मुक्ताभिः मणिभिः च महाधनैः उद्धूत-पुलिन तत्र जातरूपैः च निम्नगाः

Analysis

Word Lemma Parse
निर्मलाभिः निर्मल pos=a,g=f,c=3,n=p
pos=i
मुक्ताभिः मुक्ता pos=n,g=f,c=3,n=p
मणिभिः मणि pos=n,g=m,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=m,c=3,n=p
उद्धूत उद्धू pos=va,comp=y,f=part
पुलिन पुलिन pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
जातरूपैः जातरूप pos=n,g=n,c=3,n=p
pos=i
निम्नगाः निम्नगा pos=n,g=f,c=1,n=p